४.४६.१भीष्म उवाच
४.४६.२साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति
कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति
४.४६.३आचार्यो नाभिषक्तव्यः पुरुषेण विजानता
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः
४.४६.४यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः
४.४६.५स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः
तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते
४.४६.६कर्णो यदभ्यवोचन्नस्तेजःसंजननाय तत्
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम्
४.४६.७नायं कालो विरोधस्य कौन्तेये समुपस्थिते
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च
४.४६.८भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा
यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम्
४.४६.९चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः
४.४६.१०अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते
४.४६.११आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने
सर्वे संहत्य युध्यामः पाकशासनिमागतम्
४.४६.१२बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः
मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः
४.४६.१३अश्वत्थामोवाच
४.४६.१४आचार्य एव क्षमतां शान्तिरत्र विधीयताम्
अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम्
४.४६.१५वैशंपायन उवाच
४.४६.१६ततो दुर्योधनो द्रोणं क्षमयामास भारत
सह कर्णेन भीष्मेण कृपेण च महात्मना
४.४६.१७द्रोण उवाच
४.४६.१८यदेव प्रथमं वाक्यं भीष्मः शांतनवोऽब्रवीत्
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम्
४.४६.१९यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान्
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम्
४.४६.२०वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनंजयः
धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति
४.४६.२१यथा नायं समायुज्याद्धार्तराष्ट्रान्कथंचन
यथा च न पराजय्यात्तथा नीतिर्विधीयताम्
४.४६.२२उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम्
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि