४. विराटपर्व
४.४७.१भीष्म उवाच

४.४७.२कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा

४.४७.३ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि
एवं कालविभागेन कालचक्रं प्रवर्तते

४.४७.४तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्
पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः

४.४७.५तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः

४.४७.६सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम्
एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः

४.४७.७सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः

४.४७.८अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्
न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः

४.४७.९तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात्

४.४७.१०यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम्
वृणुयुर्मरणं पार्था नानृतत्वं कथंचन

४.४७.११प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः
अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः

४.४७.१२प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम्
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्
तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान्

४.४७.१३न हि पश्यामि संग्रामे कदाचिदपि कौरव
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनंजयः

४.४७.१४संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्

४.४७.१५तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम्
क्रियतामाशु राजेन्द्र संप्राप्तो हि धनंजयः

४.४७.१६दुर्योधन उवाच

४.४७.१७नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह
युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम्

४.४७.१८भीष्म उवाच

४.४७.१९अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते
क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु

४.४७.२०वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम्
मत्स्यं वा पुनरायातमथ वापि शतक्रतुम्

४.४७.२१आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम्

४.४७.२२अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन्