४.४८.१वैशंपायन उवाच
४.४८.२तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः
उपायादर्जुनस्तूर्णं रथघोषेण नादयन्
४.४८.३ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम्
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्
४.४८.४ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम्
४.४८.५एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते
एष घोषः सजलदो रोरवीति च वानरः
४.४८.६एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत्
उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम्
४.४८.७इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ
अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ
४.४८.८निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम्
अभिवादयते पार्थः श्रोत्रे च परिपृच्छति
४.४८.९अर्जुन उवाच
४.४८.१०इषुपाते च सेनाया हयान्संयच्छ सारथे
यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः
४.४८.११सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम्
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः
४.४८.१२एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम्
भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः
४.४८.१३राजानं नात्र पश्यामि गाः समादाय गच्छति
दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः
४.४८.१४उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम्
तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः
४.४८.१५वैशंपायन उवाच
४.४८.१६एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः
नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः
अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः
४.४८.१७उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने
अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत्
४.४८.१८नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः
४.४८.१९न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे
अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात्
४.४८.२०किं नो गावः करिष्यन्ति धनं वा विपुलं तथा
दुर्योधनः पार्थजले पुरा नौरिव मज्जति
४.४८.२१तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत्
४.४८.२२कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः
नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः
४.४८.२३तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः
शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा
४.४८.२४ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम्
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत्
४.४८.२५तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च
अमानुषाणां तेषां च भूतानां ध्वजवासिनाम्
४.४८.२६ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः
गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम्