४. विराटपर्व
४.४९.१वैशंपायन उवाच

४.४९.२स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः
दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन्

४.४९.३गोषु प्रयातासु जवेन मत्स्या;न्किरीटिनं कृतकार्यं च मत्वा
दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः

४.४९.४तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि
मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच

४.४९.५एतेन तूर्णं प्रतिपादयेमा;ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान्
जवेन सर्वेण कुरु प्रयत्न;मासादयैतद्रथसिंहवृन्दम्

४.४९.६गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः
तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम्

४.४९.७स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः
विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये

४.४९.८तं चित्रसेनो विशिखैर्विपाठैः; संग्रामजिच्छत्रुसहो जयश्च
प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः

४.४९.९ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः
व्रातान्रथानामदहत्स मन्यु;र्वनं यथाग्निः कुरुपुंगवानाम्

४.४९.१०तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन
विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद

४.४९.११ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम्
अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन

४.४९.१२तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि
शत्रुंतपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम्

४.४९.१३स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम्
शत्रुंतपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान

४.४९.१४ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन
गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः

४.४९.१५रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः
चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि

४.४९.१६हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः
वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन संख्ये
सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः

४.४९.१७तथा स शत्रून्समरे विनिघ्न;न्गाण्डीवधन्वा पुरुषप्रवीरः
चचार संख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते

४.४९.१८प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे
तथा सपत्नान्विकिरन्किरीटी; चचार संख्येऽतिरथो रथेन

४.४९.१९शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः
एकेन संग्रामजितः शरेण; शिरो जहाराथ किरीटमाली

४.४९.२०तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः
प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत्

४.४९.२१स पाण्डवं द्वादशभिः पृषत्कै;र्वैकर्तनः शीघ्रमुपाजघान
विव्याध गात्रेषु हयांश्च सर्वा;न्विराटपुत्रं च शरैर्निजघ्ने

४.४९.२२स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात्
आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम्

४.४९.२३अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी
स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः

४.४९.२४स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी
विहाय संग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः