४.५०.१वैशंपायन उवाच
४.५०.२अपयाते तु राधेये दुर्योधनपुरोगमाः
अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम्
४.५०.३बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः
अभियानीयमाज्ञाय वैराटिरिदमब्रवीत्
४.५०.४आस्थाय रुचिरं जिष्णो रथं सारथिना मया
कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया
४.५०.५अर्जुन उवाच
४.५०.६लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर
४.५०.७कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम्
एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः
४.५०.८कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः
आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः
४.५०.९सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम्
अत्रैव चाविरोधेन एष धर्मः सनातनः
४.५०.१०यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति
ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति
४.५०.११अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः
४.५०.१२सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः
४.५०.१३य एष तु रथानीके सुवर्णकवचावृतः
सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति
४.५०.१४यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः
धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः
४.५०.१५एतस्याभिमुखं वीर रथं पररथारुजः
प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः
४.५०.१६एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः
एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः
४.५०.१७नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते
४.५०.१८एतस्य रथमास्थाय राधेयस्य दुरात्मनः
यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा
४.५०.१९यस्तु नीलानुसारेण पञ्चतारेण केतुना
हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान्
४.५०.२०यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः
यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति
४.५०.२१महतो रथवंशस्य नानाध्वजपताकिनः
बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः
४.५०.२२हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते
जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः
४.५०.२३एष शांतनवो भीष्मः सर्वेषां नः पितामहः
राजश्रियावबद्धस्तु दुर्योधनवशानुगः
४.५०.२४पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत्
एतेन युध्यमानस्य यत्तः संयच्छ मे हयान्
४.५०.२५ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम्
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम्