४.६०.१वैशंपायन उवाच
४.६०.२भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः
उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद
४.६०.३स भीमधन्वानमुदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम्
आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये
४.६०.४स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन
रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः
४.६०.५अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम्
सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म
४.६०.६स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः
शरानुपादाय विषाग्निकल्पा;न्विव्याध राजानमदीनसत्त्वः
४.६०.७दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः
अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ
४.६०.८ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः
रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत्
४.६०.९तमापतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये
आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन
४.६०.१०पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम्
विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः
४.६०.११शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा
संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य
४.६०.१२निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य
तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह
४.६०.१३निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम्
तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद
४.६०.१४ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना;स्ते योधमुख्याः सहसापजग्मुः
४.६०.१५दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य
रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः
४.६०.१६तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी
प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम्
४.६०.१७अर्जुन उवाच
४.६०.१८विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम्
न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे
४.६०.१९युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि
तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र
४.६०.२०मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात्
न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय
४.६०.२१न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम्
परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष