४. विराटपर्व
४.६१.१वैशंपायन उवाच

४.६१.२आहूयमानस्तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन

४.६१.३सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी
पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः

४.६१.४तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः
दुर्योधनं दक्षिणतोऽभ्यगच्छ;त्पार्थं नृवीरो युधि हेममाली

४.६१.५भीष्मस्ततः शांतनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान्
दुर्योधनं पश्चिमतोऽभ्यरक्ष;त्पार्थान्महाबाहुरधिज्यधन्वा

४.६१.६द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम्
सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः

४.६१.७स तान्यनीकानि निवर्तमाना;न्यालोक्य पूर्णौघनिभानि पार्थः
हंसो यथा मेघमिवापतन्तं; धनंजयः प्रत्यपतत्तरस्वी

४.६१.८ते सर्वतः संपरिवार्य पार्थ;मस्त्राणि दिव्यानि समाददानाः
ववर्षुरभ्येत्य शरैः समन्ता;न्मेघा यथा भूधरमम्बुवेगैः

४.६१.९ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम्
संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम्

४.६१.१०ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः
गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार

४.६१.११ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम्
व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता

४.६१.१२ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन
उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः

४.६१.१३तथा विसंज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः
निर्याहि मध्यादिति मत्स्यपुत्र;मुवाच यावत्कुरवो विसंज्ञाः

४.६१.१४आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम्
द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर

४.६१.१५भीष्मस्य संज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः
एतस्य वाहान्कुरु सव्यतस्त्व;मेवं हि यातव्यममूढसंज्ञैः

४.६१.१६रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः
वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह

४.६१.१७ततोऽन्वशासच्चतुरः सदश्वा;न्पुत्रो विराटस्य हिरण्यकक्ष्यान्
ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात्

४.६१.१८तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी
स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः

४.६१.१९ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा
तस्थौ विमुक्तो रथवृन्दमध्या;द्राहुं विदार्येव सहस्ररश्मिः

४.६१.२०लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम्
रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे

४.६१.२१अयं कथं स्विद्भवतां विमुक्त;स्तं वै प्रबध्नीत यथा न मुच्येत्
तमब्रवीच्छांतनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम्

४.६१.२२शान्तिं पराश्वस्य यथा स्थितोऽभू;रुत्सृज्य बाणांश्च धनुश्च चित्रम्
न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम्

४.६१.२३त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन्
क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः

४.६१.२४दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ
अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम्

४.६१.२५तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम्
निवर्तनायैव मनो निदध्यु;र्दुर्योधनं ते परिरक्षमाणाः

४.६१.२६तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनंजयः प्रेक्ष्य कुरुप्रवीरान्
आभाषमाणोऽनुययौ मुहूर्तं; संपूजयंस्तत्र गुरून्महात्मा

४.६१.२७पितामहं शांतनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना
द्रौणिं कृपं चैव गुरूंश्च सर्वा;ञ्शरैर्विचित्रैरभिवाद्य चैव

४.६१.२८दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण
आमन्त्र्य वीरांश्च तथैव मान्या;न्गाण्डीवघोषेण विनाद्य लोकान्

४.६१.२९स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि
ध्वजेन सर्वानभिभूय शत्रू;न्स हेमजालेन विराजमानः

४.६१.३०दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम्
आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः