४. विराटपर्व
४.६२.१वैशंपायन उवाच

४.६२.२ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः
समानयामास तदा विराटस्य धनं महत्

४.६२.३गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः

४.६२.४भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः
मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा

४.६२.५क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः
ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते

४.६२.६अर्जुन उवाच

४.६२.७स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन
नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः

४.६२.८वैशंपायन उवाच

४.६२.९तस्य तामभयां वाचं श्रुत्वा योधाः समागताः
आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन्

४.६२.१०ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्

४.६२.११राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः
गोकुलानि महाबाहो वीर गोपालकैः सह

४.६२.१२ततोऽपराह्णे यास्यामो विराटनगरं प्रति
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः

४.६२.१३गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्

४.६२.१४वैशंपायन उवाच

४.६२.१५उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः
वचनादर्जुनस्यैव आचक्षध्वं जयं मम