४. विराटपर्व
४.६३.१वैशंपायन उवाच

४.६३.२अवजित्य धनं चापि विराटो वाहिनीपतिः
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः

४.६३.३जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः
अशोभत महाराजः सह पार्थैः श्रिया वृतः

४.६३.४तमासनगतं वीरं सुहृदां प्रीतिवर्धनम्
उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह

४.६३.५सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा

४.६३.६ततः स राजा मत्स्यानां विराटो वाहिनीपतिः
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्

४.६३.७आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्

४.६३.८विजेतुमभिसंरब्ध एक एवातिसाहसात्
बृहन्नडासहायश्च निर्यातः पृथिवींजयः

४.६३.९उपयातानतिरथान्द्रोणं शांतनवं कृपम्
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान्

४.६३.१०राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम्
बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान्

४.६३.११सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन

४.६३.१२तस्माद्गच्छन्तु मे योधा बलेन महता वृताः
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः

४.६३.१३हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसंघांश्च ततः प्रवीरान्
प्रस्थापयामास सुतस्य हेतो;र्विचित्रशस्त्राभरणोपपन्नान्

४.६३.१४एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम्

४.६३.१५कुमारमाशु जानीत यदि जीवति वा न वा
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति

४.६३.१६तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम्
बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः

४.६३.१७सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान्
अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन

४.६३.१८अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः
विराटनगरं प्राप्य जयमावेदयंस्तदा

४.६३.१९राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम्
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम्

४.६३.२०सर्वा विनिर्जिता गावः कुरवश्च पराजिताः
उत्तरः सह सूतेन कुशली च परंतप

४.६३.२१कङ्क उवाच

४.६३.२२दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः
दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ

४.६३.२३नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा

४.६३.२४वैशंपायन उवाच

४.६३.२५ततो विराटो नृपतिः संप्रहृष्टतनूरुहः
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः
आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत्

४.६३.२६राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः

४.६३.२७कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम

४.६३.२८घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम्
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम

४.६३.२९उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता
शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम्

४.६३.३०श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च
भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च

४.६३.३१तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः
पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम्

४.६३.३२प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम्

४.६३.३३तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्

४.६३.३४न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे

४.६३.३५विराट उवाच

४.६३.३६स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन
न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम्

४.६३.३७कङ्क उवाच

४.६३.३८किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्

४.६३.३९श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान्

४.६३.४०द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथ वा मन्यसे राजन्दीव्याव यदि रोचते

४.६३.४१वैशंपायन उवाच

४.६३.४२प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः

४.६३.४३ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः
बृहन्नडा यस्य यन्ता कथं स न विजेष्यति

४.६३.४४इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि

४.६३.४५वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति

४.६३.४६वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि

४.६३.४७युधिष्ठिर उवाच

४.६३.४८यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः

४.६३.४९मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः
कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान्

४.६३.५०विराट उवाच

४.६३.५१बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्

४.६३.५२वैशंपायन उवाच

४.६३.५३ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम्
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन्

४.६३.५४बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत्
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत

४.६३.५५अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्
सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा

४.६३.५६पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात्

४.६३.५७अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत्

४.६३.५८सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा
आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत्

४.६३.५९ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत्
बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः

४.६३.६०ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः

४.६३.६१क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा

४.६३.६२एतस्य हि महाबाहो व्रतमेतत्समाहितम्
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्
अन्यत्र संग्रामगतान्न स जीवेदसंशयम्

४.६३.६३न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम्
विराटमिह सामात्यं हन्यात्सबलवाहनम्