४.६५.१वैशंपायन उवाच
४.६५.२ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः
४.६५.३युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः
अभिपद्मा यथा नागा भ्राजमाना महारथाः
४.६५.४विराटस्य सभां गत्वा भूमिपालासनेष्वथ
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः
४.६५.५तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः
आजगाम सभां कर्तुं राजकार्याणि सर्वशः
४.६५.६श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव
अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम्
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम्
४.६५.७स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः
४.६५.८परिहासेप्सया वाक्यं विराटस्य निशम्य तत्
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत्
४.६५.९इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः
४.६५.१०अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा
४.६५.११संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः
४.६५.१२एनं दश सहस्राणि कुञ्जराणां तरस्विनाम्
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून्
४.६५.१३त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा
४.६५.१४एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः
४.६५.१५एनं नित्यमुपासन्त कुरवः किंकरा यथा
सर्वे च राजन्राजानो धनेश्वरमिवामराः
४.६५.१६एष सर्वान्महीपालान्करमाहारयत्तदा
वैश्यानिव महाराज विवशान्स्ववशानपि
४.६५.१७अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्
उपजीवन्ति राजानमेनं सुचरितव्रतम्
४.६५.१८एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान्
पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो
४.६५.१९एष धर्मे दमे चैव क्रोधे चापि यतव्रतः
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः
४.६५.२०श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः
सगणः सह कर्णेन सौबलेनापि वा विभुः
४.६५.२१न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः
४.६५.२२एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः
कथं नार्हति राजार्हमासनं पृथिवीपतिः