४.६६.१विराट उवाच
४.६६.२यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली
४.६६.३नकुलः सहदेवो वा द्रौपदी वा यशस्विनी
यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित्
४.६६.४अर्जुन उवाच
४.६६.५य एष बल्लवो ब्रूते सूदस्तव नराधिप
एष भीमो महाबाहुर्भीमवेगपराक्रमः
४.६६.६एष क्रोधवशान्हत्वा पर्वते गन्धमादने
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत्
४.६६.७गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्
व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव
४.६६.८यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः
गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ
४.६६.९शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ
नानारथसहस्राणां समर्थौ पुरुषर्षभौ
४.६६.१०एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः
४.६६.११अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः
४.६६.१२उषिताः स्म महाराज सुखं तव निवेशने
अज्ञातवासमुषिता गर्भवास इव प्रजाः
४.६६.१३वैशंपायन उवाच
४.६६.१४यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः
तदार्जुनस्य वैराटिः कथयामास विक्रमम्
४.६६.१५अयं स द्विषतां मध्ये मृगाणामिव केसरी
अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान्
४.६६.१६अनेन विद्धो मातङ्गो महानेकेषुणा हतः
हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम्
४.६६.१७अनेन विजिता गावो जिताश्च कुरवो युधि
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ
४.६६.१८तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान्
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे
४.६६.१९प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये
उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम्
४.६६.२०उत्तर उवाच
४.६६.२१अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः
४.६६.२२विराट उवाच
४.६६.२३अहं खल्वपि संग्रामे शत्रूणां वशमागतः
मोक्षितो भीमसेनेन गावश्च विजितास्तथा
४.६६.२४एतेषां बाहुवीर्येण यदस्माकं जयो मृधे
वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम्
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम्
४.६६.२५यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः
क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः
४.६६.२६वैशंपायन उवाच
४.६६.२७ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार
राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा
४.६६.२८पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान्
धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत्
४.६६.२९समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ
४.६६.३०नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः
संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्
४.६६.३१दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात्
दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः
४.६६.३२इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन
प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया
४.६६.३३उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः
४.६६.३४एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम्
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत्
४.६६.३५प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव
युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ