५. उद्योगपर्व
५.२२.१धृतराष्ट्र उवाच

५.२२.२प्राप्तानाहुः संजय पाण्डुपुत्रा;नुपप्लव्ये तान्विजानीहि गत्वा
अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम्

५.२२.३सर्वान्वदेः संजय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम्

५.२२.४नाहं क्वचित्संजय पाण्डवानां; मिथ्यावृत्तिं कांचन जात्वपश्यम्
सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव

५.२२.५दोषं ह्येषां नाधिगच्छे परीक्ष;न्नित्यं कंचिद्येन गर्हेय पार्थान्
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान्

५.२२.६घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्
धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान्प्रयतन्ति पार्थाः

५.२२.७त्यजन्ति मित्रेषु धनानि काले; न संवासाज्जीर्यति मैत्रमेषाम्
यथार्हमानार्थकरा हि पार्था;स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे

५.२२.८अन्यत्र पापाद्विषमान्मन्दबुद्धे;र्दुर्योधनात्क्षुद्रतराच्च कर्णात्
तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः

५.२२.९उत्थानवीर्यः सुखमेधमानो; दुर्योधनः सुकृतं मन्यते तत्
तेषां भागं यच्च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम्

५.२२.१०यस्यार्जुनः पदवीं केशवश्च; वृकोदरः सात्यकोऽजातशत्रोः
माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे; पुरा युद्धात्साधु तस्य प्रदानम्

५.२२.११स ह्येवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद्रथस्थः
तथा विष्णुः केशवोऽप्यप्रधृष्यो; लोकत्रयस्याधिपतिर्महात्मा

५.२२.१२तिष्ठेत कस्तस्य मर्त्यः पुरस्ता;द्यः सर्वदेवेषु वरेण्य ईड्यः
पर्जन्यघोषान्प्रवपञ्शरौघा;न्पतंगसंघानिव शीघ्रवेगान्

५.२२.१३दिशं ह्युदीचीमपि चोत्तरान्कुरू;न्गाण्डीवधन्वैकरथो जिगाय
धनं चैषामाहरत्सव्यसाची; सेनानुगान्बलिदांश्चैव चक्रे

५.२२.१४यश्चैव देवान्खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान्
उपाहरत्फल्गुनो जातवेदसे; यशो मानं वर्धयन्पाण्डवानाम्

५.२२.१५गदाभृतां नाद्य समोऽस्ति भीमा;द्धस्त्यारोहो नास्ति समश्च तस्य
रथेऽर्जुनादाहुरहीनमेनं; बाह्वोर्बले चायुतनागवीर्यम्

५.२२.१६सुशिक्षितः कृतवैरस्तरस्वी; दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान्
सदात्यमर्षी बलवान्न शक्यो; युद्धे जेतुं वासवेनापि साक्षात्

५.२२.१७सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन
श्येनौ यथा पक्षिपूगान्रुजन्तौ; माद्रीपुत्रौ नेह कुरून्विशेताम्

५.२२.१८तेषां मध्ये वर्तमानस्तरस्वी; धृष्टद्युम्नः पाण्डवानामिहैकः
सहामात्यः सोमकानां प्रबर्हः; संत्यक्तात्मा पाण्डवानां जयाय

५.२२.१९सहोषितश्चरितार्थो वयःस्थः; शाल्वेयानामधिपो वै विराटः
सह पुत्रैः पाण्डवार्थे च शश्व;द्युधिष्ठिरं भक्त इति श्रुतं मे

५.२२.२०अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति
केकयेभ्यो राज्यमाकाङ्क्षमाणा; युद्धार्थिनश्चानुवसन्ति पार्थान्

५.२२.२१सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः
शूरानहं भक्तिमतः शृणोमि; प्रीत्या युक्तान्संश्रितान्धर्मराजम्

५.२२.२२गिर्याश्रया दुर्गनिवासिनश्च; योधाः पृथिव्यां कुलजा विशुद्धाः
म्लेच्छाश्च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः

५.२२.२३पाण्ड्यश्च राजामित इन्द्रकल्पो; युधि प्रवीरैर्बहुभिः समेतः
समागतः पाण्डवार्थे महात्मा; लोकप्रवीरोऽप्रतिवीर्यतेजाः

५.२२.२४अस्त्रं द्रोणादर्जुनाद्वासुदेवा;त्कृपाद्भीष्माद्येन कृतं शृणोमि
यं तं कार्ष्णिप्रतिमं प्राहुरेकं; स सात्यकिः पाण्डवार्थे निविष्टः

५.२२.२५अपाश्रिताश्चेदिकरूषकाश्च; सर्वोत्साहैर्भूमिपालैः समेताः
तेषां मध्ये सूर्यमिवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम्

५.२२.२६अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम्
सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस्तरसा ममर्द

५.२२.२७यशोमानौ वर्धयन्यादवानां; पुराभिनच्छिशुपालं समीके
यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः

५.२२.२८तमसह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम्
संप्राद्रवंश्चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये

५.२२.२९यस्तं प्रतीपस्तरसा प्रत्युदीया;दाशंसमानो द्वैरथे वासुदेवम्
सोऽशेत कृष्णेन हतः परासु;र्वातेनेवोन्मथितः कर्णिकारः

५.२२.३०पराक्रमं मे यदवेदयन्त; तेषामर्थे संजय केशवस्य
अनुस्मरंस्तस्य कर्माणि विष्णो;र्गावल्गणे नाधिगच्छामि शान्तिम्

५.२२.३१न जातु ताञ्शत्रुरन्यः सहेत; येषां स स्यादग्रणीर्वृष्णिसिंहः
प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णावेकरथे समेतौ

५.२२.३२नो चेद्गच्छेत्संगरं मन्दबुद्धि;स्ताभ्यां सुतो मे विपरीतचेताः
नो चेत्कुरून्संजय निर्दहेता;मिन्द्राविष्णू दैत्यसेनां यथैव
मतो हि मे शक्रसमो धनंजयः; सनातनो वृष्णिवीरश्च विष्णुः

५.२२.३३धर्मारामो ह्रीनिषेधस्तरस्वी; कुन्तीपुत्रः पाण्डवोऽजातशत्रुः
दुर्योधनेन निकृतो मनस्वी; नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान्

५.२२.३४नाहं तथा ह्यर्जुनाद्वासुदेवा;द्भीमाद्वापि यमयोर्वा बिभेमि
यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योरहं भीततरः सदैव

५.२२.३५अलं तपोब्रह्मचर्येण युक्तः; संकल्पोऽयं मानसस्तस्य सिध्येत्
तस्य क्रोधं संजयाहं समीके; स्थाने जानन्भृशमस्म्यद्य भीतः

५.२२.३६स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य
अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस्त्वम्

५.२२.३७जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवतामुदारम्
अनामयं मद्वचनेन पृच्छे;र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः

५.२२.३८न तस्य किंचिद्वचनं न कुर्या;त्कुन्तीपुत्रो वासुदेवस्य सूत
प्रियश्चैषामात्मसमश्च कृष्णो; विद्वांश्चैषां कर्मणि नित्ययुक्तः

५.२२.३९समानीय पाण्डवान्सृञ्जयांश्च; जनार्दनं युयुधानं विराटम्
अनामयं मद्वचनेन पृच्छेः; सर्वांस्तथा द्रौपदेयांश्च पञ्च

५.२२.४०यद्यत्तत्र प्राप्तकालं परेभ्य;स्त्वं मन्येथा भारतानां हितं च
तत्तद्भाषेथाः संजय राजमध्ये; न मूर्छयेद्यन्न भवेच्च युद्धम्