५. उद्योगपर्व
५.२३.१वैशंपायन उवाच

५.२३.२राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः
उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः

५.२३.३स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम्
प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत

५.२३.४गावल्गणिः संजयः सूतसूनु;रजातशत्रुमवदत्प्रतीतः
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम्

५.२३.५अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी
कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनंजयस्तौ च माद्रीतनूजौ

५.२३.६कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा
मनस्विनी यत्र च वाञ्छसि त्व;मिष्टान्कामान्भारत स्वस्तिकामः

५.२३.७युधिष्ठिर उवाच

५.२३.८गावल्गणे संजय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत
अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन्

५.२३.९चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां संजय प्रीतियोगात्

५.२३.१०पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः
स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित्

५.२३.११कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा
महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र

५.२३.१२स सोमदत्तः कुशली तात कच्चि;द्भूरिश्रवाः सत्यसंधः शलश्च
द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः

५.२३.१३महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम्
कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः

५.२३.१४सर्वे कुरुभ्यः स्पृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः
येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः

५.२३.१५वैश्यापुत्रः कुशली तात कच्चि;न्महाप्राज्ञो राजपुत्रो युयुत्सुः
कर्णोऽमात्यः कुशली तात कच्चि;त्सुयोधनो यस्य मन्दो विधेयः

५.२३.१६स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत
वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः

५.२३.१७कच्चिद्राजा ब्राह्मणानां यथाव;त्प्रवर्तते पूर्ववत्तात वृत्तिम्
कच्चिद्दायान्मामकान्धार्तराष्ट्रो; द्विजातीनां संजय नोपहन्ति

५.२३.१८कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान्वै
कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम्

५.२३.१९एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा
ते चेल्लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम्

५.२३.२०कच्चिद्राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिममात्यवर्गे
कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः

५.२३.२१कच्चिन्न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव
कच्चिद्दृष्ट्वा दस्युसंघान्समेता;न्स्मरन्ति पार्थस्य युधां प्रणेतुः

५.२३.२२मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूयमानेन धनुर्धरेण
गाण्डीवमुक्तान्स्तनयित्नुघोषा;नजिह्मगान्कच्चिदनुस्मरन्ति

५.२३.२३न ह्यपश्यं कंचिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः

५.२३.२४गदापाणिर्भीमसेनस्तरस्वी; प्रवेपयञ्शत्रुसंघाननीके
नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति

५.२३.२५माद्रीपुत्रः सहदेवः कलिङ्गा;न्समागतानजयद्दन्तकूरे
वामेनास्यन्दक्षिणेनैव यो वै; महाबलं कच्चिदेनं स्मरन्ति

५.२३.२६उद्यन्नयं नकुलः प्रेषितो वै; गावल्गणे संजय पश्यतस्ते
दिशं प्रतीचीं वशमानयन्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति

५.२३.२७अभ्याभवो द्वैतवने य आसी;द्दुर्मन्त्रिते घोषयात्रागतानाम्
यत्र मन्दाञ्शत्रुवशं प्रयाता;नमोचयद्भीमसेनो जयश्च

५.२३.२८अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे
गाण्डीवभृच्छत्रुसंघानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति

५.२३.२९न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय
सर्वात्मना परिजेतुं वयं चे;न्न शक्नुमो धृतराष्ट्रस्य पुत्रम्